Declension table of ?niṣparākrama

Deva

NeuterSingularDualPlural
Nominativeniṣparākramam niṣparākrame niṣparākramāṇi
Vocativeniṣparākrama niṣparākrame niṣparākramāṇi
Accusativeniṣparākramam niṣparākrame niṣparākramāṇi
Instrumentalniṣparākrameṇa niṣparākramābhyām niṣparākramaiḥ
Dativeniṣparākramāya niṣparākramābhyām niṣparākramebhyaḥ
Ablativeniṣparākramāt niṣparākramābhyām niṣparākramebhyaḥ
Genitiveniṣparākramasya niṣparākramayoḥ niṣparākramāṇām
Locativeniṣparākrame niṣparākramayoḥ niṣparākrameṣu

Compound niṣparākrama -

Adverb -niṣparākramam -niṣparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria