Declension table of ?niṣparākrama

Deva

MasculineSingularDualPlural
Nominativeniṣparākramaḥ niṣparākramau niṣparākramāḥ
Vocativeniṣparākrama niṣparākramau niṣparākramāḥ
Accusativeniṣparākramam niṣparākramau niṣparākramān
Instrumentalniṣparākrameṇa niṣparākramābhyām niṣparākramaiḥ niṣparākramebhiḥ
Dativeniṣparākramāya niṣparākramābhyām niṣparākramebhyaḥ
Ablativeniṣparākramāt niṣparākramābhyām niṣparākramebhyaḥ
Genitiveniṣparākramasya niṣparākramayoḥ niṣparākramāṇām
Locativeniṣparākrame niṣparākramayoḥ niṣparākrameṣu

Compound niṣparākrama -

Adverb -niṣparākramam -niṣparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria