Declension table of ?niṣpakva

Deva

MasculineSingularDualPlural
Nominativeniṣpakvaḥ niṣpakvau niṣpakvāḥ
Vocativeniṣpakva niṣpakvau niṣpakvāḥ
Accusativeniṣpakvam niṣpakvau niṣpakvān
Instrumentalniṣpakveṇa niṣpakvābhyām niṣpakvaiḥ niṣpakvebhiḥ
Dativeniṣpakvāya niṣpakvābhyām niṣpakvebhyaḥ
Ablativeniṣpakvāt niṣpakvābhyām niṣpakvebhyaḥ
Genitiveniṣpakvasya niṣpakvayoḥ niṣpakvāṇām
Locativeniṣpakve niṣpakvayoḥ niṣpakveṣu

Compound niṣpakva -

Adverb -niṣpakvam -niṣpakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria