Declension table of ?niṣpaṅka

Deva

NeuterSingularDualPlural
Nominativeniṣpaṅkam niṣpaṅke niṣpaṅkāṇi
Vocativeniṣpaṅka niṣpaṅke niṣpaṅkāṇi
Accusativeniṣpaṅkam niṣpaṅke niṣpaṅkāṇi
Instrumentalniṣpaṅkeṇa niṣpaṅkābhyām niṣpaṅkaiḥ
Dativeniṣpaṅkāya niṣpaṅkābhyām niṣpaṅkebhyaḥ
Ablativeniṣpaṅkāt niṣpaṅkābhyām niṣpaṅkebhyaḥ
Genitiveniṣpaṅkasya niṣpaṅkayoḥ niṣpaṅkāṇām
Locativeniṣpaṅke niṣpaṅkayoḥ niṣpaṅkeṣu

Compound niṣpaṅka -

Adverb -niṣpaṅkam -niṣpaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria