Declension table of ?niṣpaṅka

Deva

MasculineSingularDualPlural
Nominativeniṣpaṅkaḥ niṣpaṅkau niṣpaṅkāḥ
Vocativeniṣpaṅka niṣpaṅkau niṣpaṅkāḥ
Accusativeniṣpaṅkam niṣpaṅkau niṣpaṅkān
Instrumentalniṣpaṅkeṇa niṣpaṅkābhyām niṣpaṅkaiḥ niṣpaṅkebhiḥ
Dativeniṣpaṅkāya niṣpaṅkābhyām niṣpaṅkebhyaḥ
Ablativeniṣpaṅkāt niṣpaṅkābhyām niṣpaṅkebhyaḥ
Genitiveniṣpaṅkasya niṣpaṅkayoḥ niṣpaṅkāṇām
Locativeniṣpaṅke niṣpaṅkayoḥ niṣpaṅkeṣu

Compound niṣpaṅka -

Adverb -niṣpaṅkam -niṣpaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria