Declension table of ?niṣpada

Deva

MasculineSingularDualPlural
Nominativeniṣpadaḥ niṣpadau niṣpadāḥ
Vocativeniṣpada niṣpadau niṣpadāḥ
Accusativeniṣpadam niṣpadau niṣpadān
Instrumentalniṣpadena niṣpadābhyām niṣpadaiḥ niṣpadebhiḥ
Dativeniṣpadāya niṣpadābhyām niṣpadebhyaḥ
Ablativeniṣpadāt niṣpadābhyām niṣpadebhyaḥ
Genitiveniṣpadasya niṣpadayoḥ niṣpadānām
Locativeniṣpade niṣpadayoḥ niṣpadeṣu

Compound niṣpada -

Adverb -niṣpadam -niṣpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria