Declension table of ?niṣpāvaka

Deva

MasculineSingularDualPlural
Nominativeniṣpāvakaḥ niṣpāvakau niṣpāvakāḥ
Vocativeniṣpāvaka niṣpāvakau niṣpāvakāḥ
Accusativeniṣpāvakam niṣpāvakau niṣpāvakān
Instrumentalniṣpāvakeṇa niṣpāvakābhyām niṣpāvakaiḥ niṣpāvakebhiḥ
Dativeniṣpāvakāya niṣpāvakābhyām niṣpāvakebhyaḥ
Ablativeniṣpāvakāt niṣpāvakābhyām niṣpāvakebhyaḥ
Genitiveniṣpāvakasya niṣpāvakayoḥ niṣpāvakāṇām
Locativeniṣpāvake niṣpāvakayoḥ niṣpāvakeṣu

Compound niṣpāvaka -

Adverb -niṣpāvakam -niṣpāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria