Declension table of ?niṣpāva

Deva

NeuterSingularDualPlural
Nominativeniṣpāvam niṣpāve niṣpāvāṇi
Vocativeniṣpāva niṣpāve niṣpāvāṇi
Accusativeniṣpāvam niṣpāve niṣpāvāṇi
Instrumentalniṣpāveṇa niṣpāvābhyām niṣpāvaiḥ
Dativeniṣpāvāya niṣpāvābhyām niṣpāvebhyaḥ
Ablativeniṣpāvāt niṣpāvābhyām niṣpāvebhyaḥ
Genitiveniṣpāvasya niṣpāvayoḥ niṣpāvāṇām
Locativeniṣpāve niṣpāvayoḥ niṣpāveṣu

Compound niṣpāva -

Adverb -niṣpāvam -niṣpāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria