Declension table of ?niṣpāva

Deva

MasculineSingularDualPlural
Nominativeniṣpāvaḥ niṣpāvau niṣpāvāḥ
Vocativeniṣpāva niṣpāvau niṣpāvāḥ
Accusativeniṣpāvam niṣpāvau niṣpāvān
Instrumentalniṣpāveṇa niṣpāvābhyām niṣpāvaiḥ niṣpāvebhiḥ
Dativeniṣpāvāya niṣpāvābhyām niṣpāvebhyaḥ
Ablativeniṣpāvāt niṣpāvābhyām niṣpāvebhyaḥ
Genitiveniṣpāvasya niṣpāvayoḥ niṣpāvāṇām
Locativeniṣpāve niṣpāvayoḥ niṣpāveṣu

Compound niṣpāva -

Adverb -niṣpāvam -niṣpāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria