Declension table of niṣpātitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣpātitā | niṣpātite | niṣpātitāḥ |
Vocative | niṣpātite | niṣpātite | niṣpātitāḥ |
Accusative | niṣpātitām | niṣpātite | niṣpātitāḥ |
Instrumental | niṣpātitayā | niṣpātitābhyām | niṣpātitābhiḥ |
Dative | niṣpātitāyai | niṣpātitābhyām | niṣpātitābhyaḥ |
Ablative | niṣpātitāyāḥ | niṣpātitābhyām | niṣpātitābhyaḥ |
Genitive | niṣpātitāyāḥ | niṣpātitayoḥ | niṣpātitānām |
Locative | niṣpātitāyām | niṣpātitayoḥ | niṣpātitāsu |