Declension table of niṣpātitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣpātitam | niṣpātite | niṣpātitāni |
Vocative | niṣpātita | niṣpātite | niṣpātitāni |
Accusative | niṣpātitam | niṣpātite | niṣpātitāni |
Instrumental | niṣpātitena | niṣpātitābhyām | niṣpātitaiḥ |
Dative | niṣpātitāya | niṣpātitābhyām | niṣpātitebhyaḥ |
Ablative | niṣpātitāt | niṣpātitābhyām | niṣpātitebhyaḥ |
Genitive | niṣpātitasya | niṣpātitayoḥ | niṣpātitānām |
Locative | niṣpātite | niṣpātitayoḥ | niṣpātiteṣu |