Declension table of ?niṣpātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣpātaḥ | niṣpātau | niṣpātāḥ |
Vocative | niṣpāta | niṣpātau | niṣpātāḥ |
Accusative | niṣpātam | niṣpātau | niṣpātān |
Instrumental | niṣpātena | niṣpātābhyām | niṣpātaiḥ |
Dative | niṣpātāya | niṣpātābhyām | niṣpātebhyaḥ |
Ablative | niṣpātāt | niṣpātābhyām | niṣpātebhyaḥ |
Genitive | niṣpātasya | niṣpātayoḥ | niṣpātānām |
Locative | niṣpāte | niṣpātayoḥ | niṣpāteṣu |