Declension table of ?niṣpāpa

Deva

NeuterSingularDualPlural
Nominativeniṣpāpam niṣpāpe niṣpāpāṇi
Vocativeniṣpāpa niṣpāpe niṣpāpāṇi
Accusativeniṣpāpam niṣpāpe niṣpāpāṇi
Instrumentalniṣpāpeṇa niṣpāpābhyām niṣpāpaiḥ
Dativeniṣpāpāya niṣpāpābhyām niṣpāpebhyaḥ
Ablativeniṣpāpāt niṣpāpābhyām niṣpāpebhyaḥ
Genitiveniṣpāpasya niṣpāpayoḥ niṣpāpāṇām
Locativeniṣpāpe niṣpāpayoḥ niṣpāpeṣu

Compound niṣpāpa -

Adverb -niṣpāpam -niṣpāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria