Declension table of ?niṣpāna

Deva

NeuterSingularDualPlural
Nominativeniṣpānam niṣpāne niṣpānāni
Vocativeniṣpāna niṣpāne niṣpānāni
Accusativeniṣpānam niṣpāne niṣpānāni
Instrumentalniṣpānena niṣpānābhyām niṣpānaiḥ
Dativeniṣpānāya niṣpānābhyām niṣpānebhyaḥ
Ablativeniṣpānāt niṣpānābhyām niṣpānebhyaḥ
Genitiveniṣpānasya niṣpānayoḥ niṣpānānām
Locativeniṣpāne niṣpānayoḥ niṣpāneṣu

Compound niṣpāna -

Adverb -niṣpānam -niṣpānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria