Declension table of ?niṣpālakā

Deva

FeminineSingularDualPlural
Nominativeniṣpālakā niṣpālake niṣpālakāḥ
Vocativeniṣpālake niṣpālake niṣpālakāḥ
Accusativeniṣpālakām niṣpālake niṣpālakāḥ
Instrumentalniṣpālakayā niṣpālakābhyām niṣpālakābhiḥ
Dativeniṣpālakāyai niṣpālakābhyām niṣpālakābhyaḥ
Ablativeniṣpālakāyāḥ niṣpālakābhyām niṣpālakābhyaḥ
Genitiveniṣpālakāyāḥ niṣpālakayoḥ niṣpālakānām
Locativeniṣpālakāyām niṣpālakayoḥ niṣpālakāsu

Adverb -niṣpālakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria