Declension table of ?niṣpālaka

Deva

NeuterSingularDualPlural
Nominativeniṣpālakam niṣpālake niṣpālakāni
Vocativeniṣpālaka niṣpālake niṣpālakāni
Accusativeniṣpālakam niṣpālake niṣpālakāni
Instrumentalniṣpālakena niṣpālakābhyām niṣpālakaiḥ
Dativeniṣpālakāya niṣpālakābhyām niṣpālakebhyaḥ
Ablativeniṣpālakāt niṣpālakābhyām niṣpālakebhyaḥ
Genitiveniṣpālakasya niṣpālakayoḥ niṣpālakānām
Locativeniṣpālake niṣpālakayoḥ niṣpālakeṣu

Compound niṣpālaka -

Adverb -niṣpālakam -niṣpālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria