Declension table of ?niṣpālaka

Deva

MasculineSingularDualPlural
Nominativeniṣpālakaḥ niṣpālakau niṣpālakāḥ
Vocativeniṣpālaka niṣpālakau niṣpālakāḥ
Accusativeniṣpālakam niṣpālakau niṣpālakān
Instrumentalniṣpālakena niṣpālakābhyām niṣpālakaiḥ niṣpālakebhiḥ
Dativeniṣpālakāya niṣpālakābhyām niṣpālakebhyaḥ
Ablativeniṣpālakāt niṣpālakābhyām niṣpālakebhyaḥ
Genitiveniṣpālakasya niṣpālakayoḥ niṣpālakānām
Locativeniṣpālake niṣpālakayoḥ niṣpālakeṣu

Compound niṣpālaka -

Adverb -niṣpālakam -niṣpālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria