Declension table of ?niṣpādyatva

Deva

NeuterSingularDualPlural
Nominativeniṣpādyatvam niṣpādyatve niṣpādyatvāni
Vocativeniṣpādyatva niṣpādyatve niṣpādyatvāni
Accusativeniṣpādyatvam niṣpādyatve niṣpādyatvāni
Instrumentalniṣpādyatvena niṣpādyatvābhyām niṣpādyatvaiḥ
Dativeniṣpādyatvāya niṣpādyatvābhyām niṣpādyatvebhyaḥ
Ablativeniṣpādyatvāt niṣpādyatvābhyām niṣpādyatvebhyaḥ
Genitiveniṣpādyatvasya niṣpādyatvayoḥ niṣpādyatvānām
Locativeniṣpādyatve niṣpādyatvayoḥ niṣpādyatveṣu

Compound niṣpādyatva -

Adverb -niṣpādyatvam -niṣpādyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria