Declension table of ?niṣpādya

Deva

MasculineSingularDualPlural
Nominativeniṣpādyaḥ niṣpādyau niṣpādyāḥ
Vocativeniṣpādya niṣpādyau niṣpādyāḥ
Accusativeniṣpādyam niṣpādyau niṣpādyān
Instrumentalniṣpādyena niṣpādyābhyām niṣpādyaiḥ niṣpādyebhiḥ
Dativeniṣpādyāya niṣpādyābhyām niṣpādyebhyaḥ
Ablativeniṣpādyāt niṣpādyābhyām niṣpādyebhyaḥ
Genitiveniṣpādyasya niṣpādyayoḥ niṣpādyānām
Locativeniṣpādye niṣpādyayoḥ niṣpādyeṣu

Compound niṣpādya -

Adverb -niṣpādyam -niṣpādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria