Declension table of ?niṣpāditavya

Deva

NeuterSingularDualPlural
Nominativeniṣpāditavyam niṣpāditavye niṣpāditavyāni
Vocativeniṣpāditavya niṣpāditavye niṣpāditavyāni
Accusativeniṣpāditavyam niṣpāditavye niṣpāditavyāni
Instrumentalniṣpāditavyena niṣpāditavyābhyām niṣpāditavyaiḥ
Dativeniṣpāditavyāya niṣpāditavyābhyām niṣpāditavyebhyaḥ
Ablativeniṣpāditavyāt niṣpāditavyābhyām niṣpāditavyebhyaḥ
Genitiveniṣpāditavyasya niṣpāditavyayoḥ niṣpāditavyānām
Locativeniṣpāditavye niṣpāditavyayoḥ niṣpāditavyeṣu

Compound niṣpāditavya -

Adverb -niṣpāditavyam -niṣpāditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria