Declension table of ?niṣpādita

Deva

NeuterSingularDualPlural
Nominativeniṣpāditam niṣpādite niṣpāditāni
Vocativeniṣpādita niṣpādite niṣpāditāni
Accusativeniṣpāditam niṣpādite niṣpāditāni
Instrumentalniṣpāditena niṣpāditābhyām niṣpāditaiḥ
Dativeniṣpāditāya niṣpāditābhyām niṣpāditebhyaḥ
Ablativeniṣpāditāt niṣpāditābhyām niṣpāditebhyaḥ
Genitiveniṣpāditasya niṣpāditayoḥ niṣpāditānām
Locativeniṣpādite niṣpāditayoḥ niṣpāditeṣu

Compound niṣpādita -

Adverb -niṣpāditam -niṣpāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria