Declension table of ?niṣpādita

Deva

MasculineSingularDualPlural
Nominativeniṣpāditaḥ niṣpāditau niṣpāditāḥ
Vocativeniṣpādita niṣpāditau niṣpāditāḥ
Accusativeniṣpāditam niṣpāditau niṣpāditān
Instrumentalniṣpāditena niṣpāditābhyām niṣpāditaiḥ niṣpāditebhiḥ
Dativeniṣpāditāya niṣpāditābhyām niṣpāditebhyaḥ
Ablativeniṣpāditāt niṣpāditābhyām niṣpāditebhyaḥ
Genitiveniṣpāditasya niṣpāditayoḥ niṣpāditānām
Locativeniṣpādite niṣpāditayoḥ niṣpāditeṣu

Compound niṣpādita -

Adverb -niṣpāditam -niṣpāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria