Declension table of ?niṣpāditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣpāditaḥ | niṣpāditau | niṣpāditāḥ |
Vocative | niṣpādita | niṣpāditau | niṣpāditāḥ |
Accusative | niṣpāditam | niṣpāditau | niṣpāditān |
Instrumental | niṣpāditena | niṣpāditābhyām | niṣpāditaiḥ |
Dative | niṣpāditāya | niṣpāditābhyām | niṣpāditebhyaḥ |
Ablative | niṣpāditāt | niṣpāditābhyām | niṣpāditebhyaḥ |
Genitive | niṣpāditasya | niṣpāditayoḥ | niṣpāditānām |
Locative | niṣpādite | niṣpāditayoḥ | niṣpāditeṣu |