Declension table of niṣpādanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣpādanīyā | niṣpādanīye | niṣpādanīyāḥ |
Vocative | niṣpādanīye | niṣpādanīye | niṣpādanīyāḥ |
Accusative | niṣpādanīyām | niṣpādanīye | niṣpādanīyāḥ |
Instrumental | niṣpādanīyayā | niṣpādanīyābhyām | niṣpādanīyābhiḥ |
Dative | niṣpādanīyāyai | niṣpādanīyābhyām | niṣpādanīyābhyaḥ |
Ablative | niṣpādanīyāyāḥ | niṣpādanīyābhyām | niṣpādanīyābhyaḥ |
Genitive | niṣpādanīyāyāḥ | niṣpādanīyayoḥ | niṣpādanīyānām |
Locative | niṣpādanīyāyām | niṣpādanīyayoḥ | niṣpādanīyāsu |