Declension table of ?niṣpādanīya

Deva

NeuterSingularDualPlural
Nominativeniṣpādanīyam niṣpādanīye niṣpādanīyāni
Vocativeniṣpādanīya niṣpādanīye niṣpādanīyāni
Accusativeniṣpādanīyam niṣpādanīye niṣpādanīyāni
Instrumentalniṣpādanīyena niṣpādanīyābhyām niṣpādanīyaiḥ
Dativeniṣpādanīyāya niṣpādanīyābhyām niṣpādanīyebhyaḥ
Ablativeniṣpādanīyāt niṣpādanīyābhyām niṣpādanīyebhyaḥ
Genitiveniṣpādanīyasya niṣpādanīyayoḥ niṣpādanīyānām
Locativeniṣpādanīye niṣpādanīyayoḥ niṣpādanīyeṣu

Compound niṣpādanīya -

Adverb -niṣpādanīyam -niṣpādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria