Declension table of ?niṣpādanīya

Deva

MasculineSingularDualPlural
Nominativeniṣpādanīyaḥ niṣpādanīyau niṣpādanīyāḥ
Vocativeniṣpādanīya niṣpādanīyau niṣpādanīyāḥ
Accusativeniṣpādanīyam niṣpādanīyau niṣpādanīyān
Instrumentalniṣpādanīyena niṣpādanīyābhyām niṣpādanīyaiḥ niṣpādanīyebhiḥ
Dativeniṣpādanīyāya niṣpādanīyābhyām niṣpādanīyebhyaḥ
Ablativeniṣpādanīyāt niṣpādanīyābhyām niṣpādanīyebhyaḥ
Genitiveniṣpādanīyasya niṣpādanīyayoḥ niṣpādanīyānām
Locativeniṣpādanīye niṣpādanīyayoḥ niṣpādanīyeṣu

Compound niṣpādanīya -

Adverb -niṣpādanīyam -niṣpādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria