Declension table of niṣpādanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣpādanīyaḥ | niṣpādanīyau | niṣpādanīyāḥ |
Vocative | niṣpādanīya | niṣpādanīyau | niṣpādanīyāḥ |
Accusative | niṣpādanīyam | niṣpādanīyau | niṣpādanīyān |
Instrumental | niṣpādanīyena | niṣpādanīyābhyām | niṣpādanīyaiḥ |
Dative | niṣpādanīyāya | niṣpādanīyābhyām | niṣpādanīyebhyaḥ |
Ablative | niṣpādanīyāt | niṣpādanīyābhyām | niṣpādanīyebhyaḥ |
Genitive | niṣpādanīyasya | niṣpādanīyayoḥ | niṣpādanīyānām |
Locative | niṣpādanīye | niṣpādanīyayoḥ | niṣpādanīyeṣu |