Declension table of niṣpādana

Deva

NeuterSingularDualPlural
Nominativeniṣpādanam niṣpādane niṣpādanāni
Vocativeniṣpādana niṣpādane niṣpādanāni
Accusativeniṣpādanam niṣpādane niṣpādanāni
Instrumentalniṣpādanena niṣpādanābhyām niṣpādanaiḥ
Dativeniṣpādanāya niṣpādanābhyām niṣpādanebhyaḥ
Ablativeniṣpādanāt niṣpādanābhyām niṣpādanebhyaḥ
Genitiveniṣpādanasya niṣpādanayoḥ niṣpādanānām
Locativeniṣpādane niṣpādanayoḥ niṣpādaneṣu

Compound niṣpādana -

Adverb -niṣpādanam -niṣpādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria