Declension table of niṣpādaka

Deva

NeuterSingularDualPlural
Nominativeniṣpādakam niṣpādake niṣpādakāni
Vocativeniṣpādaka niṣpādake niṣpādakāni
Accusativeniṣpādakam niṣpādake niṣpādakāni
Instrumentalniṣpādakena niṣpādakābhyām niṣpādakaiḥ
Dativeniṣpādakāya niṣpādakābhyām niṣpādakebhyaḥ
Ablativeniṣpādakāt niṣpādakābhyām niṣpādakebhyaḥ
Genitiveniṣpādakasya niṣpādakayoḥ niṣpādakānām
Locativeniṣpādake niṣpādakayoḥ niṣpādakeṣu

Compound niṣpādaka -

Adverb -niṣpādakam -niṣpādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria