Declension table of niṣpādaka

Deva

MasculineSingularDualPlural
Nominativeniṣpādakaḥ niṣpādakau niṣpādakāḥ
Vocativeniṣpādaka niṣpādakau niṣpādakāḥ
Accusativeniṣpādakam niṣpādakau niṣpādakān
Instrumentalniṣpādakena niṣpādakābhyām niṣpādakaiḥ niṣpādakebhiḥ
Dativeniṣpādakāya niṣpādakābhyām niṣpādakebhyaḥ
Ablativeniṣpādakāt niṣpādakābhyām niṣpādakebhyaḥ
Genitiveniṣpādakasya niṣpādakayoḥ niṣpādakānām
Locativeniṣpādake niṣpādakayoḥ niṣpādakeṣu

Compound niṣpādaka -

Adverb -niṣpādakam -niṣpādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria