Declension table of ?niṣpāṇḍavā

Deva

FeminineSingularDualPlural
Nominativeniṣpāṇḍavā niṣpāṇḍave niṣpāṇḍavāḥ
Vocativeniṣpāṇḍave niṣpāṇḍave niṣpāṇḍavāḥ
Accusativeniṣpāṇḍavām niṣpāṇḍave niṣpāṇḍavāḥ
Instrumentalniṣpāṇḍavayā niṣpāṇḍavābhyām niṣpāṇḍavābhiḥ
Dativeniṣpāṇḍavāyai niṣpāṇḍavābhyām niṣpāṇḍavābhyaḥ
Ablativeniṣpāṇḍavāyāḥ niṣpāṇḍavābhyām niṣpāṇḍavābhyaḥ
Genitiveniṣpāṇḍavāyāḥ niṣpāṇḍavayoḥ niṣpāṇḍavānām
Locativeniṣpāṇḍavāyām niṣpāṇḍavayoḥ niṣpāṇḍavāsu

Adverb -niṣpāṇḍavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria