Declension table of ?niṣkūja

Deva

NeuterSingularDualPlural
Nominativeniṣkūjam niṣkūje niṣkūjāni
Vocativeniṣkūja niṣkūje niṣkūjāni
Accusativeniṣkūjam niṣkūje niṣkūjāni
Instrumentalniṣkūjena niṣkūjābhyām niṣkūjaiḥ
Dativeniṣkūjāya niṣkūjābhyām niṣkūjebhyaḥ
Ablativeniṣkūjāt niṣkūjābhyām niṣkūjebhyaḥ
Genitiveniṣkūjasya niṣkūjayoḥ niṣkūjānām
Locativeniṣkūje niṣkūjayoḥ niṣkūjeṣu

Compound niṣkūja -

Adverb -niṣkūjam -niṣkūjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria