Declension table of ?niṣkūṭā

Deva

FeminineSingularDualPlural
Nominativeniṣkūṭā niṣkūṭe niṣkūṭāḥ
Vocativeniṣkūṭe niṣkūṭe niṣkūṭāḥ
Accusativeniṣkūṭām niṣkūṭe niṣkūṭāḥ
Instrumentalniṣkūṭayā niṣkūṭābhyām niṣkūṭābhiḥ
Dativeniṣkūṭāyai niṣkūṭābhyām niṣkūṭābhyaḥ
Ablativeniṣkūṭāyāḥ niṣkūṭābhyām niṣkūṭābhyaḥ
Genitiveniṣkūṭāyāḥ niṣkūṭayoḥ niṣkūṭānām
Locativeniṣkūṭāyām niṣkūṭayoḥ niṣkūṭāsu

Adverb -niṣkūṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria