Declension table of ?niṣkulīna

Deva

MasculineSingularDualPlural
Nominativeniṣkulīnaḥ niṣkulīnau niṣkulīnāḥ
Vocativeniṣkulīna niṣkulīnau niṣkulīnāḥ
Accusativeniṣkulīnam niṣkulīnau niṣkulīnān
Instrumentalniṣkulīnena niṣkulīnābhyām niṣkulīnaiḥ niṣkulīnebhiḥ
Dativeniṣkulīnāya niṣkulīnābhyām niṣkulīnebhyaḥ
Ablativeniṣkulīnāt niṣkulīnābhyām niṣkulīnebhyaḥ
Genitiveniṣkulīnasya niṣkulīnayoḥ niṣkulīnānām
Locativeniṣkulīne niṣkulīnayoḥ niṣkulīneṣu

Compound niṣkulīna -

Adverb -niṣkulīnam -niṣkulīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria