Declension table of ?niṣkulatvacā

Deva

FeminineSingularDualPlural
Nominativeniṣkulatvacā niṣkulatvace niṣkulatvacāḥ
Vocativeniṣkulatvace niṣkulatvace niṣkulatvacāḥ
Accusativeniṣkulatvacām niṣkulatvace niṣkulatvacāḥ
Instrumentalniṣkulatvacayā niṣkulatvacābhyām niṣkulatvacābhiḥ
Dativeniṣkulatvacāyai niṣkulatvacābhyām niṣkulatvacābhyaḥ
Ablativeniṣkulatvacāyāḥ niṣkulatvacābhyām niṣkulatvacābhyaḥ
Genitiveniṣkulatvacāyāḥ niṣkulatvacayoḥ niṣkulatvacānām
Locativeniṣkulatvacāyām niṣkulatvacayoḥ niṣkulatvacāsu

Adverb -niṣkulatvacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria