Declension table of ?niṣkulatvac

Deva

MasculineSingularDualPlural
Nominativeniṣkulatvaṅ niṣkulatvañcau niṣkulatvañcaḥ
Vocativeniṣkulatvaṅ niṣkulatvañcau niṣkulatvañcaḥ
Accusativeniṣkulatvañcam niṣkulatvañcau niṣkulatūcaḥ
Instrumentalniṣkulatūcā niṣkulatvagbhyām niṣkulatvagbhiḥ
Dativeniṣkulatūce niṣkulatvagbhyām niṣkulatvagbhyaḥ
Ablativeniṣkulatūcaḥ niṣkulatvagbhyām niṣkulatvagbhyaḥ
Genitiveniṣkulatūcaḥ niṣkulatūcoḥ niṣkulatūcām
Locativeniṣkulatūci niṣkulatūcoḥ niṣkulatvakṣu

Compound niṣkulatvak -

Adverb -niṣkulatvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria