Declension table of ?niṣkulatā

Deva

FeminineSingularDualPlural
Nominativeniṣkulatā niṣkulate niṣkulatāḥ
Vocativeniṣkulate niṣkulate niṣkulatāḥ
Accusativeniṣkulatām niṣkulate niṣkulatāḥ
Instrumentalniṣkulatayā niṣkulatābhyām niṣkulatābhiḥ
Dativeniṣkulatāyai niṣkulatābhyām niṣkulatābhyaḥ
Ablativeniṣkulatāyāḥ niṣkulatābhyām niṣkulatābhyaḥ
Genitiveniṣkulatāyāḥ niṣkulatayoḥ niṣkulatānām
Locativeniṣkulatāyām niṣkulatayoḥ niṣkulatāsu

Adverb -niṣkulatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria