Declension table of ?niṣkulā

Deva

FeminineSingularDualPlural
Nominativeniṣkulā niṣkule niṣkulāḥ
Vocativeniṣkule niṣkule niṣkulāḥ
Accusativeniṣkulām niṣkule niṣkulāḥ
Instrumentalniṣkulayā niṣkulābhyām niṣkulābhiḥ
Dativeniṣkulāyai niṣkulābhyām niṣkulābhyaḥ
Ablativeniṣkulāyāḥ niṣkulābhyām niṣkulābhyaḥ
Genitiveniṣkulāyāḥ niṣkulayoḥ niṣkulānām
Locativeniṣkulāyām niṣkulayoḥ niṣkulāsu

Adverb -niṣkulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria