Declension table of ?niṣkula

Deva

NeuterSingularDualPlural
Nominativeniṣkulam niṣkule niṣkulāni
Vocativeniṣkula niṣkule niṣkulāni
Accusativeniṣkulam niṣkule niṣkulāni
Instrumentalniṣkulena niṣkulābhyām niṣkulaiḥ
Dativeniṣkulāya niṣkulābhyām niṣkulebhyaḥ
Ablativeniṣkulāt niṣkulābhyām niṣkulebhyaḥ
Genitiveniṣkulasya niṣkulayoḥ niṣkulānām
Locativeniṣkule niṣkulayoḥ niṣkuleṣu

Compound niṣkula -

Adverb -niṣkulam -niṣkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria