Declension table of ?niṣkula

Deva

MasculineSingularDualPlural
Nominativeniṣkulaḥ niṣkulau niṣkulāḥ
Vocativeniṣkula niṣkulau niṣkulāḥ
Accusativeniṣkulam niṣkulau niṣkulān
Instrumentalniṣkulena niṣkulābhyām niṣkulaiḥ niṣkulebhiḥ
Dativeniṣkulāya niṣkulābhyām niṣkulebhyaḥ
Ablativeniṣkulāt niṣkulābhyām niṣkulebhyaḥ
Genitiveniṣkulasya niṣkulayoḥ niṣkulānām
Locativeniṣkule niṣkulayoḥ niṣkuleṣu

Compound niṣkula -

Adverb -niṣkulam -niṣkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria