Declension table of ?niṣkuha

Deva

MasculineSingularDualPlural
Nominativeniṣkuhaḥ niṣkuhau niṣkuhāḥ
Vocativeniṣkuha niṣkuhau niṣkuhāḥ
Accusativeniṣkuham niṣkuhau niṣkuhān
Instrumentalniṣkuheṇa niṣkuhābhyām niṣkuhaiḥ niṣkuhebhiḥ
Dativeniṣkuhāya niṣkuhābhyām niṣkuhebhyaḥ
Ablativeniṣkuhāt niṣkuhābhyām niṣkuhebhyaḥ
Genitiveniṣkuhasya niṣkuhayoḥ niṣkuhāṇām
Locativeniṣkuhe niṣkuhayoḥ niṣkuheṣu

Compound niṣkuha -

Adverb -niṣkuham -niṣkuhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria