Declension table of ?niṣkuṭikā

Deva

FeminineSingularDualPlural
Nominativeniṣkuṭikā niṣkuṭike niṣkuṭikāḥ
Vocativeniṣkuṭike niṣkuṭike niṣkuṭikāḥ
Accusativeniṣkuṭikām niṣkuṭike niṣkuṭikāḥ
Instrumentalniṣkuṭikayā niṣkuṭikābhyām niṣkuṭikābhiḥ
Dativeniṣkuṭikāyai niṣkuṭikābhyām niṣkuṭikābhyaḥ
Ablativeniṣkuṭikāyāḥ niṣkuṭikābhyām niṣkuṭikābhyaḥ
Genitiveniṣkuṭikāyāḥ niṣkuṭikayoḥ niṣkuṭikānām
Locativeniṣkuṭikāyām niṣkuṭikayoḥ niṣkuṭikāsu

Adverb -niṣkuṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria