Declension table of ?niṣkuṣitā

Deva

FeminineSingularDualPlural
Nominativeniṣkuṣitā niṣkuṣite niṣkuṣitāḥ
Vocativeniṣkuṣite niṣkuṣite niṣkuṣitāḥ
Accusativeniṣkuṣitām niṣkuṣite niṣkuṣitāḥ
Instrumentalniṣkuṣitayā niṣkuṣitābhyām niṣkuṣitābhiḥ
Dativeniṣkuṣitāyai niṣkuṣitābhyām niṣkuṣitābhyaḥ
Ablativeniṣkuṣitāyāḥ niṣkuṣitābhyām niṣkuṣitābhyaḥ
Genitiveniṣkuṣitāyāḥ niṣkuṣitayoḥ niṣkuṣitānām
Locativeniṣkuṣitāyām niṣkuṣitayoḥ niṣkuṣitāsu

Adverb -niṣkuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria