Declension table of ?niṣkuṣita

Deva

NeuterSingularDualPlural
Nominativeniṣkuṣitam niṣkuṣite niṣkuṣitāni
Vocativeniṣkuṣita niṣkuṣite niṣkuṣitāni
Accusativeniṣkuṣitam niṣkuṣite niṣkuṣitāni
Instrumentalniṣkuṣitena niṣkuṣitābhyām niṣkuṣitaiḥ
Dativeniṣkuṣitāya niṣkuṣitābhyām niṣkuṣitebhyaḥ
Ablativeniṣkuṣitāt niṣkuṣitābhyām niṣkuṣitebhyaḥ
Genitiveniṣkuṣitasya niṣkuṣitayoḥ niṣkuṣitānām
Locativeniṣkuṣite niṣkuṣitayoḥ niṣkuṣiteṣu

Compound niṣkuṣita -

Adverb -niṣkuṣitam -niṣkuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria