Declension table of ?niṣkuṣita

Deva

MasculineSingularDualPlural
Nominativeniṣkuṣitaḥ niṣkuṣitau niṣkuṣitāḥ
Vocativeniṣkuṣita niṣkuṣitau niṣkuṣitāḥ
Accusativeniṣkuṣitam niṣkuṣitau niṣkuṣitān
Instrumentalniṣkuṣitena niṣkuṣitābhyām niṣkuṣitaiḥ niṣkuṣitebhiḥ
Dativeniṣkuṣitāya niṣkuṣitābhyām niṣkuṣitebhyaḥ
Ablativeniṣkuṣitāt niṣkuṣitābhyām niṣkuṣitebhyaḥ
Genitiveniṣkuṣitasya niṣkuṣitayoḥ niṣkuṣitānām
Locativeniṣkuṣite niṣkuṣitayoḥ niṣkuṣiteṣu

Compound niṣkuṣita -

Adverb -niṣkuṣitam -niṣkuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria