Declension table of ?niṣkriyātman

Deva

NeuterSingularDualPlural
Nominativeniṣkriyātma niṣkriyātmanī niṣkriyātmāni
Vocativeniṣkriyātman niṣkriyātma niṣkriyātmanī niṣkriyātmāni
Accusativeniṣkriyātma niṣkriyātmanī niṣkriyātmāni
Instrumentalniṣkriyātmanā niṣkriyātmabhyām niṣkriyātmabhiḥ
Dativeniṣkriyātmane niṣkriyātmabhyām niṣkriyātmabhyaḥ
Ablativeniṣkriyātmanaḥ niṣkriyātmabhyām niṣkriyātmabhyaḥ
Genitiveniṣkriyātmanaḥ niṣkriyātmanoḥ niṣkriyātmanām
Locativeniṣkriyātmani niṣkriyātmanoḥ niṣkriyātmasu

Compound niṣkriyātma -

Adverb -niṣkriyātma -niṣkriyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria