Declension table of ?niṣkriyātman

Deva

MasculineSingularDualPlural
Nominativeniṣkriyātmā niṣkriyātmānau niṣkriyātmānaḥ
Vocativeniṣkriyātman niṣkriyātmānau niṣkriyātmānaḥ
Accusativeniṣkriyātmānam niṣkriyātmānau niṣkriyātmanaḥ
Instrumentalniṣkriyātmanā niṣkriyātmabhyām niṣkriyātmabhiḥ
Dativeniṣkriyātmane niṣkriyātmabhyām niṣkriyātmabhyaḥ
Ablativeniṣkriyātmanaḥ niṣkriyātmabhyām niṣkriyātmabhyaḥ
Genitiveniṣkriyātmanaḥ niṣkriyātmanoḥ niṣkriyātmanām
Locativeniṣkriyātmani niṣkriyātmanoḥ niṣkriyātmasu

Compound niṣkriyātma -

Adverb -niṣkriyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria