Declension table of ?niṣkramaṇita

Deva

MasculineSingularDualPlural
Nominativeniṣkramaṇitaḥ niṣkramaṇitau niṣkramaṇitāḥ
Vocativeniṣkramaṇita niṣkramaṇitau niṣkramaṇitāḥ
Accusativeniṣkramaṇitam niṣkramaṇitau niṣkramaṇitān
Instrumentalniṣkramaṇitena niṣkramaṇitābhyām niṣkramaṇitaiḥ niṣkramaṇitebhiḥ
Dativeniṣkramaṇitāya niṣkramaṇitābhyām niṣkramaṇitebhyaḥ
Ablativeniṣkramaṇitāt niṣkramaṇitābhyām niṣkramaṇitebhyaḥ
Genitiveniṣkramaṇitasya niṣkramaṇitayoḥ niṣkramaṇitānām
Locativeniṣkramaṇite niṣkramaṇitayoḥ niṣkramaṇiteṣu

Compound niṣkramaṇita -

Adverb -niṣkramaṇitam -niṣkramaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria