Declension table of ?niṣkramaṇaprayoga

Deva

MasculineSingularDualPlural
Nominativeniṣkramaṇaprayogaḥ niṣkramaṇaprayogau niṣkramaṇaprayogāḥ
Vocativeniṣkramaṇaprayoga niṣkramaṇaprayogau niṣkramaṇaprayogāḥ
Accusativeniṣkramaṇaprayogam niṣkramaṇaprayogau niṣkramaṇaprayogān
Instrumentalniṣkramaṇaprayogeṇa niṣkramaṇaprayogābhyām niṣkramaṇaprayogaiḥ niṣkramaṇaprayogebhiḥ
Dativeniṣkramaṇaprayogāya niṣkramaṇaprayogābhyām niṣkramaṇaprayogebhyaḥ
Ablativeniṣkramaṇaprayogāt niṣkramaṇaprayogābhyām niṣkramaṇaprayogebhyaḥ
Genitiveniṣkramaṇaprayogasya niṣkramaṇaprayogayoḥ niṣkramaṇaprayogāṇām
Locativeniṣkramaṇaprayoge niṣkramaṇaprayogayoḥ niṣkramaṇaprayogeṣu

Compound niṣkramaṇaprayoga -

Adverb -niṣkramaṇaprayogam -niṣkramaṇaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria