Declension table of niṣkramaṇa

Deva

NeuterSingularDualPlural
Nominativeniṣkramaṇam niṣkramaṇe niṣkramaṇāni
Vocativeniṣkramaṇa niṣkramaṇe niṣkramaṇāni
Accusativeniṣkramaṇam niṣkramaṇe niṣkramaṇāni
Instrumentalniṣkramaṇena niṣkramaṇābhyām niṣkramaṇaiḥ
Dativeniṣkramaṇāya niṣkramaṇābhyām niṣkramaṇebhyaḥ
Ablativeniṣkramaṇāt niṣkramaṇābhyām niṣkramaṇebhyaḥ
Genitiveniṣkramaṇasya niṣkramaṇayoḥ niṣkramaṇānām
Locativeniṣkramaṇe niṣkramaṇayoḥ niṣkramaṇeṣu

Compound niṣkramaṇa -

Adverb -niṣkramaṇam -niṣkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria