Declension table of ?niṣkrāntā

Deva

FeminineSingularDualPlural
Nominativeniṣkrāntā niṣkrānte niṣkrāntāḥ
Vocativeniṣkrānte niṣkrānte niṣkrāntāḥ
Accusativeniṣkrāntām niṣkrānte niṣkrāntāḥ
Instrumentalniṣkrāntayā niṣkrāntābhyām niṣkrāntābhiḥ
Dativeniṣkrāntāyai niṣkrāntābhyām niṣkrāntābhyaḥ
Ablativeniṣkrāntāyāḥ niṣkrāntābhyām niṣkrāntābhyaḥ
Genitiveniṣkrāntāyāḥ niṣkrāntayoḥ niṣkrāntānām
Locativeniṣkrāntāyām niṣkrāntayoḥ niṣkrāntāsu

Adverb -niṣkrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria