Declension table of ?niṣkrānta

Deva

NeuterSingularDualPlural
Nominativeniṣkrāntam niṣkrānte niṣkrāntāni
Vocativeniṣkrānta niṣkrānte niṣkrāntāni
Accusativeniṣkrāntam niṣkrānte niṣkrāntāni
Instrumentalniṣkrāntena niṣkrāntābhyām niṣkrāntaiḥ
Dativeniṣkrāntāya niṣkrāntābhyām niṣkrāntebhyaḥ
Ablativeniṣkrāntāt niṣkrāntābhyām niṣkrāntebhyaḥ
Genitiveniṣkrāntasya niṣkrāntayoḥ niṣkrāntānām
Locativeniṣkrānte niṣkrāntayoḥ niṣkrānteṣu

Compound niṣkrānta -

Adverb -niṣkrāntam -niṣkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria